यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शनैः, [स्] व्य, अद्रुतम् । इत्यमरः । यथा, -- “शनैर्व्विद्या शनैः कन्था शनैः पर्व्वतमारुहेत् । शनैः कामश्च धर्म्मश्च पञ्चैतानि शनैः शनैः ॥” इति गारुडे १०९ अध्यायः ॥ शनैश्चरः । इति मेदिनी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शनैस् अव्य।

अद्रुतम्

समानार्थक:शनैस्

3।4।17।1।4

अल्पे नीचैर्महत्युच्चैः प्रायो भूम्न्यद्रुते शनैः। सना नित्ये बहिर्बाह्ये स्मातीतेऽस्तमदर्शने॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शनैस्¦ अव्य॰ शण--डैसि पृषो॰ नुक् च। मन्दे

२ अशैघ्य्रे च अमरः। [Page5083-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शनैस्¦ Ind.
1. Slowly, tardily.
2. Independently, at will.
3. Softly.
4. Little by little.
5. In order. E. शण् to give, to produce,) aff. ऐस and the consonant changed.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शनैस् [śanais], ind.

Slowly, gently, quielty.

Gradually, by degrees, little by little; धर्मं संचिनुयाच्छनैः; Ku.3.59; Ms.3.217.

Successively, in due order; विषयाणां ग्रहीतॄणि शनैः पञ्चेन्द्रियाणि च Ms.1.15.

Mildly, softly.

Tardily, sluggishly.

Independently. (शनैः शनैः slowly, by slow degrees). -Comp. -चर a. going or moving slowly; शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा Bh.1.17 (where it means 'Saturn' also). (-रः) the planet Saturn.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शनैस् ( RV. )( S3Br. ) ind. (originally instr. pl. of शनSee. ; See. उच्चैस्, नीचैस्)quietly , softly , gently , gradually , alternately RV. etc. etc.

शनैस् ( S3Br. ) ind. (originally instr. pl. of शनSee. ; See. उच्चैस्, नीचैस्)quietly , softly , gently , gradually , alternately RV. etc. etc.

"https://sa.wiktionary.org/w/index.php?title=शनैस्&oldid=311983" इत्यस्माद् प्रतिप्राप्तम्