यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयुः, पुं, (शेते इति । शी + उः ।) अजगरः । इत्यमरः ॥ (ऋषिविशेषः । यथा, ऋग्वेदे । १ । २१२ । १६ ॥ “याभिर्नरा शयवे याभिरत्रये ॥” “हे नरा नेतारावश्विनौ पुरा पूर्व्वस्मिन् काले शयवे एतत् संज्ञकाय ऋषये ।” इति तद्- भाष्यम् ॥ शयाने, त्रि । यथा, ऋग्वेदे । ४ । १८ । १२ । “कस्ते मातरं विधवामचक्रत् शयुं कस्त्वामजिघांसच्चरन्तम् ॥” “कस्त्वत्तोऽन्यः शयुं शयानं चरन्तं जाग्रतं वा त्वां अजिघांसत् ।” इति तद्भाष्यम् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयु पुं।

अजगरसर्पविशेषः

समानार्थक:अजगर,शयु,वाहस

1।8।5।1।3

तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ। अलगर्दो जलव्यालः समौ राजिलडुण्डुभौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयु¦ पु॰ शी--उ।

१ अजगरे सर्पे अमरः। उनन्। शयुनो-ऽप्यत्र उणादिको॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयु¦ m. (-युः) A large snake, (Boa.) E. शी to sleep, उ Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयुः [śayuḥ] शयुनः [śayunḥ], शयुनः [शी-उः उनन् Uṇ.1.7;3.6] A large snake, the boa.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयु mfn. lying down , sleeping , resting RV.

शयु m. the boa snake L.

शयु m. N. of a person protected by the अश्विन्s RV.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚAYU : A maharṣi. (Ṛgveda, Maṇḍala 1, Anuvāka 112, Sūkta 16).


_______________________________
*6th word in left half of page 714 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śayu is the name in the Rigveda[१] of a protégé of the Aśvins, who made his cow to give milk.

  1. i. 112, 16;
    116, 22;
    117, 20;
    118, 8;
    119, 6;
    vi. 62, 7;
    vii. 68, 8;
    x. 39, 13;
    40, 8.
"https://sa.wiktionary.org/w/index.php?title=शयु&oldid=474726" इत्यस्माद् प्रतिप्राप्तम्