यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीरक¦ पु॰ शरीरं कायति आत्मत्वेनाभिमन्यते कै--क। जीवे। स्वार्थे वुञ्। शारीरकोऽप्यत्र।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीरक¦ n. (-कं)
1. A small or delicate body.
2. The body. E. शरीर, and कन् diminutive, or pleonastic aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीरकम् [śarīrakam], 1 The body.

A small body. -कः The soul.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीरक n. a small or tiny body S3is3.

शरीरक n. a wretched b Pan5cat. Ka1d. Katha1s. etc.

शरीरक n. ( mc. for शरीर)

शरीरक mf( इका)n. ifc. the body Ya1jn5. Hcat.

शरीरक m. the soul A.

"https://sa.wiktionary.org/w/index.php?title=शरीरक&oldid=316337" इत्यस्माद् प्रतिप्राप्तम्