यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीरी [न्] पुं, (शरीरमस्यास्तीति । शरीर + इनिः ।) शरीरविशिष्टः । तत्पर्य्यायः । “भवोद्भवौ च प्राणी तु शरीरिजन्युजन्तवः । प्राणभृच्चेतनो जन्मी चित्तन्तु हृदयं मनः ॥” इति जटाधरः ॥ शरीरिलक्षणं यथा, -- “गर्माशयगतं शुक्रमार्त्तवं जीवसंज्ञकः । प्रकृतिः सविकारा च तत् सर्व्वं गर्भसंज्ञकम् ॥ कालेन वर्द्धितो गर्भो यद्यङ्गोपाङ्गसंयुतः । भवेत्तदा स मुनिभिः शरीरीति निगद्यते ॥” अङ्गोपाङ्गसंयुतः व्यक्ताङ्गोपाङ्गः । “तस्य त्वङ्गान्युपाङ्गानि ज्ञात्वा सुश्रुतशास्त्रतः । मस्तकादभिधीयन्ते शिष्याः शृणुत यत्नतः ॥ आद्यमङ्गं शिरः प्रोक्तं तदुपाङ्गानि कुन्तलाः । तस्यान्तर्मस्तुलुङ्गश्च ललाटभ्रूयुगं तथा ॥ नेत्रद्वयं तयोरन्तर्व्वर्त्तते द्बे कणीनिके । दृष्टिद्वयं कृष्णगोलौ श्वेतभागौ च वर्त्मनि ॥ पक्ष्माण्यपाङ्गौ शङ्खौ च कर्णौ तच्छस्कुलीद्बयम् । पाणिद्वयं कपोलौ च नासिका च प्रकीर्त्तिता ॥ ओष्ठाधरौ च सृक्कण्यौ मुखं तालु हनुद्वयम् । दन्ताश्च दन्तवेष्टाश्च रसना चिवुकं गलः ॥ द्वितीयमङ्गं ग्रीवा तु यया मूर्द्धा विधार्य्यते । तृतीयं बाहुयुगलं तदुपाङ्गान्यथो ब्रुवे ॥ तस्योपरि मतौ स्कन्धौ प्रगण्डौ भवतस्त्वधः । कफोणियुग्मं तदधः प्रकोष्ठयुगलं तथा ॥ मणिबन्धौ तले हस्तौ तयोश्चाङ्गुलयो दश । नखाश्च दश ते स्थाप्या दश च्छेद्याः प्रकीर्त्तिताः ॥ चतुर्थमङ्गं वक्षस्तु तदुपाङ्गान्यथ व्रुवे । स्तनौ पुंसस्तथा नार्य्या विशेष उभयोरयम् ॥ यौवनागमने नार्य्याः पीवरौ भवतः स्तनौ । गर्भवत्याः प्रसूतायास्तावेतौ क्षीरपूरितौ ॥ हृदयं पुण्डरीकेण सदृशं स्यादधोमुखम् । जाग्रतस्तद्विकसति स्वपतस्तु निमीलति ॥ आशयस्तत्तु जीवस्य चेतनास्थानमुत्तमम् । अतस्तस्मिंस्तमोव्याप्ते प्राणिनः प्रस्वपन्ति हि ॥”

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीरिन् पुं।

प्राणी

समानार्थक:प्राणिन्,चेतन,जन्मिन्,जन्तु,जन्यु,शरीरिन्,भूत

1।4।30।2।6

जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः। प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः॥

वैशिष्ट्यवत् : जननम्

 : नरकस्थप्राणी, मनुष्यः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीरिन्¦ पु॰ शरीरमात्माभिमानाश्रयत्वेनास्त्यस्य इनि। जीवे जटा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीरिन्¦ mfn. (-रि-रिणी-रि) Embodied, corporeal, having body. m. (-री) An animal or sentiment being. n. (-रि) Life or soul connected with the body, or incorporate. E. शरीर the body and इनि aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीरिन् [śarīrin], a. (-णी f.)

Embodied, corporeal, incarnate; परलोकं नयत्याशु भास्वन्तं खशरीरिणम् Ms.4.243; करुणस्य मूर्तिरथवा शरीरिणी विरहव्यथैव वनमेति जानकी U.3.4; भावाविव शरीरिणौ M.1.1.

Living. -m.

Anything endowed with a body (whether animate or inanimate); शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभूव Ku.1.23; मरणं प्रकृतिः शरीरिणाम् R.8.87,43.

A sentient being.

A man.

The soul (clad with the body); स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदा R.8.89; अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः Bg.2.18.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरीरिन् mfn. having a body , embodied , corporeal Mn. Ka1v. etc.

शरीरिन् mfn. ( ifc. )having anything as a body Mn. iv , 243 (See. ख-स्)

शरीरिन् mfn. covered with bodies MBh.

शरीरिन् mfn. ( ifc. )exercising one's own -bbodies BhP.

शरीरिन् mfn. living MW.

शरीरिन् m. an embodied being , creature , ( esp. ) a man Mn. Ya1jn5. MBh. etc.

शरीरिन् m. the soul Bhag. Ragh. etc. ( n. W. )

शरीरिन् m. an embodied spirit MW.

"https://sa.wiktionary.org/w/index.php?title=शरीरिन्&oldid=316740" इत्यस्माद् प्रतिप्राप्तम्