यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शलभः, पुं, (शल + “कृशॄ शलिकलिगर्द्दिभ्यो- ऽभच् ।” उणा० ३ । १२२ । इति अभच् ।) कीटविशेषः । फडिं इति पङ्गपाल इति च भाषा । तत्पर्य्यायः । पतङ्गः २ । इत्यमरः ॥ पत्राङ्गः ३ पत्राङ्कः ४ । इति शब्दरत्नावली ॥ स तु ईतिविशेषः । यथा, -- “अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः । प्रत्यासन्नाश्च राजानः षडेते ईतयः स्मृताः ॥” इति ज्योतिस्तत्त्वम् ॥ (असुरविशेषः । यथा, हरिवंशे । ३ । ८८ । “शरभः शलभश्चैव विप्रचित्तिश्च वीर्य्यवान् ॥”)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शलभ पुं।

पतङ्गः

समानार्थक:पतङ्ग,शलभ

2।5।28।2।2

भृङ्गारी झीरुका चीरी झिल्लिका च समा इमाः। समौ पतङ्गशलभौ खद्योतो ज्योतिरिङ्गणः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शलभ¦ पु॰ शल--अभच्। कीटभेदे षतङ्गे अमरः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शलभ¦ m. (-भः)
1. A grass-hopper.
2. A locust. E. शल् to go, अभच् Una4di aff.: see शरभ |

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शलभः [śalabhḥ], [शल्-अभच् Uṇ.3.122]

A grass-hopper, locust; पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु Ś.1.31.

A moth; कौरव्यवंशदावे$स्मिन् क एष शलभायते Ve.1.19; Śi.2.117; Ku.4.4.

N. of an Asura.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शलभ m. (See. शरभ)a grass-hopper , locust (fabled to be the children of पुलस्त्यor of तार्क्ष्यand यामिनी) , a kind of moth (such as is attracted by a lighted candle?) MBh. Ka1v. etc.

शलभ m. N. of a देव-गन्धर्वMBh.

शलभ m. of an असुरib.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Saimhikeya asura. Br. III. 6. १९; वा. ६८. १२. [page३-394+ २४]
(II)--a son of जाम्भवान्. Br. III. 7. ३०४.
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚALABHA I : An asura, son of Kaśyapaprajāpati by his wife Danu. He was born in his next life as Prahlāda, the Bālhīka King. (Ādi Parva, Chapter 67, Verse 30).


_______________________________
*2nd word in right half of page 672 (+offset) in original book.

ŚALABHA II : A warrior, who fought against the Kauravas on the Pāṇḍava side. He was killed by Karṇa. (Karṇa Parva, Chapter 56, Verse 49).


_______________________________
*3rd word in right half of page 672 (+offset) in original book.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śalabha, ‘locust,’ appears in the Paippalāda recension of the Atharvaveda[१] for Śarabha, the reading of the received text, and is regarded by Whitney[२] as making better sense.

  1. ix. 5, 9.
  2. Translation of the Atharvaveda, 534. But the mention of the goat in the passage strongly supports Sarabha. See Śatapatha Brāhmaṇa i. 2, 3, 9.
"https://sa.wiktionary.org/w/index.php?title=शलभ&oldid=504822" इत्यस्माद् प्रतिप्राप्तम्