यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शशकः, पुं, (शश + स्वार्थे कन् ।) शशः । यथा, “शशकः शल्लकी गोधा खड्गी कूर्म्मश्च पञ्चमः । भक्ष्याः पञ्चनखेष्वेते न भक्ष्याश्चान्यजातयः ॥” इति स्मृतिः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शशक¦ पुंस्त्री॰ शश--स्वार्थे क। (स्वरगोश) पञ्चनस्येषु भक्ष्येपशुभेदे
“शशकः शल्लकी गोधा खड्गी कूर्मश्च पञ्चमः। भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः” मनुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शशक¦ m. (-कः) A hare. E. कन् added to the last.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शशकः [śaśakḥ], 1 A hare, rabbit.

= शश (3) q. v.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शशक m. a (little) hare AdbhBr. MBh. R. etc.

शशक m. a man of a partic. character(= शशSee. ) A.

शशक m. pl. N. of a people MBh.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the animal fit for श्राद्ध purposes. वा. ८८. १३.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚAŚAKA : A caste. Karṇa, during his triumphal tour, defeated the King of the Śaśakas. (Vana Parva, Chap- ter 254, Verse 21).


_______________________________
*2nd word in right half of page 699 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शशक&oldid=504835" इत्यस्माद् प्रतिप्राप्तम्