यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शशी, [न्] पुं, (शशोऽस्यास्तीति । शश + इनिः ।) चन्द्रः । यथा, -- ‘हिमांशुश्चन्द्रमाश्चन्द्रः शशी चन्द्रो हिमद्युतिः ॥’ भरतधृतशब्दार्णवः ॥ (यथा च हितोपदेशे । “शशिनस्तुल्यवंशोऽपि निर्द्धनः परिभूयते ॥”) अर्हद्ध्वजाविशेषः । इति हेमचन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शशिन्¦ पु॰ शशोऽस्त्यस्य इनि।

१ चन्द्रे

२ कर्पूरे च शब्दमा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शशिन्¦ m. (-शी)
1. The moon.
2. The emblem of one of the Jinas.
3. Camphor. E. शश a hare, इनि aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शशिन् [śaśin], m. [शशो$स्त्यस्य इनि]

The moon; शाशिनं पुनरेति शर्वरी R.8.56;6.85; Me.41.

Camphor.

N. of the number 'one'. -Comp. -ईशः an epithet of Śiva. -कला a digit of the moon; 'धन्या केयं स्थिता ते शिरसि', 'शशिकला' Mu.1.1. -कान्तः the moon-gem. (-तम्) a lotus. -कोटिः a horn of the moon. -क्षयः the new moon. -ग्रहः an eclipse of the moon. -जः, -तनयः an epithet of Budha of Mercury (son of the moon); भृगुसूनुधरापुत्रौ शशिजेन समन्वितौ Mb.9.11.17. -देवः an epithet of king Rantideva. -दैवम् the lunar mansion मृगशिरस्. -प्रभ a. having the lustre of the moon, as bright and white as the moon; अदेयमासीत् त्रयमेव भूपतेः शशिप्रभं छत्रमुभे च चामरे R.3.16.

(भम्) a water-lily.

a pearl. -प्रभा moonlight. -प्रियम् a pearl. -भूषणः, -भृत् m., -मौलिः, -शेखरः epithets of Śiva.

लेखा a digit of the moon.

N. of various plants (Mar. बांवची, काळें जिरें). -वाटिका Boerhavia Procumbens (पुनर्नवा).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शशिन् m. " containing a hare " , the moon S3vetUp. MBh. Ka1v. etc.

शशिन् m. N. of the number one VarBr2S.

शशिन् m. camphor Hcat.

शशिन् m. a kind of metre Col.

शशिन् m. N. of a man Katha1s.

शशिन् m. the emblem of a partic. अर्हत्or जिनW.

"https://sa.wiktionary.org/w/index.php?title=शशिन्&oldid=507795" इत्यस्माद् प्रतिप्राप्तम्