यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शश्वत्, व्य, (शश + बाहुलकाद्बत् ।) पुनःपुनः । इत्यमरः ॥ (यथा, गीतायाम् । ६ । ३१ । “क्षिप्रं भवति धर्म्मात्मा शश्वच्छान्तिं निय- छति ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शश्वत् अव्य।

पुनः

समानार्थक:शश्वत्

3।3।244।2।1

प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः। पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः॥

पदार्थ-विभागः : , शेषः

शश्वत् अव्य।

सहार्थः

समानार्थक:शश्वत्

3।3।244।2।1

प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः। पुनस्सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः॥

पदार्थ-विभागः : , शेषः

शश्वत् अव्य।

पौनःपुन्यः

समानार्थक:मुहुस्,पुनःपुनर्,शश्वत्,अभीक्ष्णम्,असकृत्

3।4।1।2।3

चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः। मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः॥

पदार्थ-विभागः : , क्रिया

शश्वत् अव्य।

निरन्तरम्

समानार्थक:घन,अभीक्ष्णम्,शश्वत्

3।4।11।1।4

युक्ते द्वे सांप्रतं स्थानेऽभीक्ष्णं शश्वदनारते। अभावे नह्य नो नापि मास्म मालं च वारणे॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शश्वत्¦ अव्य॰ शश--वति।

१ नैरन्तर्य्ये

२ पुनःपुनरित्यर्थे च अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शश्वत्¦ Ind.
1. Again and again, frequently, repeatedly, perpetually.
2. Together with E. शश् to go by jumps, वति aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शश्वत् [śaśvat], ind.

Perpetually, eternally, for ever.

Constantly, repeatedly, always, frequently, again and again; जीवन् पुनः शश्वदुपप्लवेभ्यः (पासि) R.2.48;4.7; Mu.3.19; Bhāg.1.73.14; Me.57. (In comp. शश्वत् may be translated by 'lasting, eternal'; as शश्वच्छान्ति eternal tranquillity.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शश्वत् mf( शश्वती, or ती)n. ( accord. to some for सस्वत्and corresponding to Gk. ?) perpetual , continual , endless , incessant , frequent , numerous , many ( esp. applied to the ever-recurring dawns) RV.

शश्वत् mf( शश्वती, or ती)n. all , every RV. AV. TBr.

शश्वत् mf( शश्वती, or ती)n. at once , forthwith , directly (generally preceded or followed by ह; शश्वत्-शश्वत्, no sooner-than forthwith) S3Br. BhP.

शश्वत् mf( शश्वती, or ती)n. it is true , certainly , indeed Br.

"https://sa.wiktionary.org/w/index.php?title=शश्वत्&oldid=319154" इत्यस्माद् प्रतिप्राप्तम्