यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शस्त्रपाणिः, त्रि, (शस्त्रं पाणौ यस्य ।) शस्त्र- हस्तः । यथा, -- “उल्काहस्तोऽग्निदो ज्ञेयः शस्त्रपाणिश्च घातकः । केशाकेशिगृहीतश्च युगपत् पारदारिकः ॥” इति व्यवहारतत्त्वम् ॥ अपि च । “अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारापहारी च षडेते आततायिनः ॥” इति प्रापश्चित्तविवेकः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शस्त्रपाणि¦ पु॰ शस्त्रं पाणौ यस्य।

१ शस्त्रधारके

२ आतता-यिभेदे च
“शस्त्रपाणिर्धनापहः” इति स्मृतिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शस्त्रपाणि¦ mfn. (-णिः-णिः-णि) A warrior armed, having weapons in the hand. E. शस्त्र, and पाणि the hand.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शस्त्रपाणि/ शस्त्र--पाणि mfn. (m. c. also णिन्)" weapon-handed " , armed

शस्त्रपाणि/ शस्त्र--पाणि m. an armed warrior Hit. Vet.

"https://sa.wiktionary.org/w/index.php?title=शस्त्रपाणि&oldid=319542" इत्यस्माद् प्रतिप्राप्तम्