यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्वर¦ पु॰ शक--ष्वरप् स्वार्थे अण्। वृषे हेमच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्वर¦ m. (-रः) An ox. E. शक्-ष्वरप् स्वार्थे अण् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्वरः [śākvarḥ], An ox; cf. शाक्वर; Hch.7.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्वर mfn. (fr. शक्वर)mighty , powerful , strong (applied to इन्द्र, the thunderbolt etc. ) VS. AV. TBr.

शाक्वर mfn. relating to the सामन्शक्वर(or to the शक्वरीverses) TS. TBr.

शाक्वर mfn. an imaginary kind of सोमSus3r. ( w.r. शांकर)

शाक्वर m. a bull , ox Hcar.

शाक्वर n. a kind of observance or ceremony , S3a1n3khGr2.

शाक्वर n. N. of a सामन्(one of the six chief forms , based upon the शक्वरीverses) A1rshBr.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śākvara. See Śakvarī.
==Foot Notes==

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्वर न.
एक साम का नाम, पञ्च.ब्रा. 8.8.12।

"https://sa.wiktionary.org/w/index.php?title=शाक्वर&oldid=504850" इत्यस्माद् प्रतिप्राप्तम्