यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाटः, पुं, वस्त्रभेदः । इत्यमरभरतौ ॥ यथा, -- “दूरतः शोभते मूर्खो लम्बशाटपटावृतः । तावच्च शोभते मूर्खो यावत् किञ्चिन्न भाषते ॥” इति चाणक्यशतकम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाट¦ पु॰ शट--थञ्। वस्त्रे अमरः। स्त्रीत्वमपि गौरा॰ ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाट¦ m. (-टः) A garment in general. E. शट्-घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाटः [śāṭḥ] शाटी [śāṭī], शाटी 1 A garment, cloth; यस्मिननोतमिदं प्रोतं विश्वं शाटीव तन्तुषु; Bhāg.9.9.7.

A petticoat.

A particular female garment; स्फुरत् काञ्ची शाटी पृथुकटितटे हाटक- मयी Ā. L.3.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाट m. (fr. शट्?)a strip of cloth , a kind of skirt or petticoat , a partic. sort of garment or gown Vas. Ca1n2.

"https://sa.wiktionary.org/w/index.php?title=शाट&oldid=321545" इत्यस्माद् प्रतिप्राप्तम्