यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारदम्, क्ली, (शरदि भवम् । शरद् + “सन्धिवेला- द्यृतुनक्षत्रेभ्योऽण् ।” ४ । ३ । १६ । इति अण् ।) श्वेतकमलम् । इति राजनिर्घण्टः ॥ (यथा, महाभारते । २ । ६१ । ३४ । “शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया । शारदोत्पलसेविन्या रूपेण श्रीसमानया ॥”) शस्यम् । इति मेदिनीशब्दरत्नावल्यौ ॥

शारदः, पुं, (शरद् + अण् ।) कासः । वकुलः । हरिन्मुद्गः इति राजनिर्घण्टः ॥ वत्सरः । इति मेदिनी ॥ पीतमुद्गः । इति हेमचन्द्रः ॥ रोगः । इति सिद्धान्तकौमुदी

शारदः, त्रि, (शरदि भवः । शरद् + अण् ।) शरज्जातः । (यथा, मनौ । ६ । ११ । “वासन्तशारदैर्मेघैर्मुन्यन्नैः स्वयमाहृतैः ॥”) नूतनः । अप्रतिभः । इति मेदिनी ॥ शालीनः । इति विश्वः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारद पुं।

सप्तपर्णः

समानार्थक:सप्तपर्ण,विशालत्वच्,शारद,विषमच्छद

2।4।23।1।3

सप्तपर्णो विशालत्वक्शारदो विषमच्छदः। आरग्वधे राजवृक्षशम्पाकचतुरङ्गुलाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

शारद वि।

प्रत्यग्रः

समानार्थक:शारद

3।3।95।1।2

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ। प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ॥

पदार्थ-विभागः : , द्रव्यम्

शारद वि।

अप्रतिभः

समानार्थक:शारद

3।3।95।1।2

मूढाल्पापटुनिर्भाग्या मन्दाः स्युर्द्वौ तु शारदौ। प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारद¦ न॰ शरदि भवम्--ऋत्वण्।

१ श्वेतपद्मे राजनि॰।

२ कासे

३ बकुले

४ हरिन्मुद्गे च पु॰ राजनि॰।

५ शरद्भवमात्रे त्रि॰स्त्रियां ङीप्। शारदं श्वेतपद्ममस्त्यस्याः अच्।

५ सर-स्वत्यां स्त्री त्रिका॰।

७ नूतने

८ अप्रतिभे त्रि॰ मेदि॰।

९ शालीने त्रि॰ विश्वः।

१० दुर्गायां स्त्री टाप्
“शारत्कालेपुरा यस्मात् नवम्यां बोधिता सुरैः। शारदा सा समा-ख्याता पीठे लोके च नामतः” ति॰ त॰।

११ वानरभेदेशब्दर॰।

१२ तोयपिप्पल्यां

१३ सप्तच्छदे स्त्री मेदि॰ ङीप्एवं

१४ कोजागरपुर्णिमायां स्त्री शब्दरत्ना॰ शरत्कालोनेपूजादौ त्रि॰ स्त्रियां ङीप्।
“शारदी चण्डिकापूजा त्रि-विधा परिकीर्त्तिता। सात्त्विकी राजसी चैव तामसी चेतितां शृणु” भविष्यपु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारद¦ mfn. (-दः-दी-दं)
1. Modest, diffident.
2. New.
3. Produced in the sultry season.
4. Autumnal. m. (-दः)
1. A year.
2. Grain or rice ripening in the sultry season.
3. A sort of kidney-bean, yellow Mu4ng.
4. Autumnal sickness.
5. Sunshine, (in autumn.) f. (-दा)
1. A name of SARASWATI
4.
2. A title of DurGA
4.
3. A musical instrument, a sort of lute or guitar. f. (-दी)
1. A plant, (Jussieua, repens.)
2. A tree, (Echites scholaris.)
3. Day of full-moon in the month of Ka4rtika, (October-November.) n. (-दं)
1. The white lotus.
2. Corn, grain. E. शरद् the autumn, अण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारद [śārada], a. [शरदि भवम् अण्]

Belonging to autumn, autumnal; (the f. is शारदी in this sense); विमलशारद- चन्दिरचन्द्रिका Bv.1.113; R.1.9; Ms.6.11; मेघः शारद एव काशधवलः पानीयरिक्तोदरः Subhāṣ.

Annual.

New, recent; P.VI.2.9.

Young, fresh.

Modest, shy, bashful.

Diffident, not bold.

Able, clever; शिखीब शारदः N.9.14.

दः A year.

An autumnal sickness.

Autumnal sunshine.

A kind of kidneybean.

The Bakula tree.

दी The full-moon day in the month of Āśvina (or Kārtika).

Alstonia Scholaris (Mar. सातवीण).

दम् Corn, grain.

The white lotus.

दा A kind of Vīṇā or lute.

N. of Durgā.

Of Sarasvatī; (शरत्काले पूरा यस्मान्नवम्यां बोधिता सुरैः । शारदा सा समाख्याता पीठे लोके च नामतः ॥; लिखति यदि गृहीत्वा (लेखनीं) शारदा सार्वकालम् Śiva mahimna 32. ˚अम्बा (शारदाम्बा) the goddess Sarasvatī.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारद mf( ई, or शारदी)n. (fr. शरद्)produced or growing in autumn , autumnal , mature AV. etc.

शारद mf( ई, or शारदी)n. (prob.) that which offers a shelter in autumn (against the overflowings of rivers ; applied to पुरस्or " castles " ; others " rich in years " , " old ") RV. i , 131 , 4 ; 174 , 2 ; vi , 20 , 10

शारद mf( ई, or शारदी)n. new , recent L. (perhaps Bhartr2. i , 47 in सलिलं शारदम्; See. also रज्जु-शारदand दृषच्-छारद)

शारद mf( ई, or शारदी)n. modest , shy , diffident L.

शारद m. a year L.

शारद m. a cloud L.

शारद m. N. of various plants (a yellow kind of Phaseolus Mungo ; Mimusops Elengi etc. ) L.

शारद m. autumnal sickness W.

शारद m. autumnal sunshine ib.

शारद m. N. of a teacher of योग( v.l. शाबर) Cat.

शारद m. Jussiaea Repens

शारद m. Alstonia Scholaris

शारद n. corn , grain , fruit (as ripening in autumn) VarBr2S.

शारद n. the white lotus L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śārada. See Pur.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=शारद&oldid=504868" इत्यस्माद् प्रतिप्राप्तम्