यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारीरिकः, त्रि, (शरीर + ठक् ।) शरीर- सम्बन्धि । तत्पर्य्यायः । कालेवरिकः २ गात्रिकः ३ वापुषिकः ४ सांहननिकः ५ वार्ष्मिकः ६ वैग्रहिकः ७ कायिकः ८ दैहिकः ९ मौर्त्तिकः १० तानविकः ११ । इति अमरोक्तशरीर- पर्य्यायशब्दात् ष्णिकप्रत्ययेन निष्पन्नमिदम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारीरिक¦ त्रि॰ शरीरे भवः ठक्। देहजाते दुःखादौ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारीरिक¦ mfn. (-कः-की-कं) Relating to the body, corporeal.
2. Contained in the body, incorporate. E. शरीर, ठक् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारीरिक [śārīrika], a. (-की f.)

Bodily, corporeal, material.

Psychological.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शारीरिक mfn. relating to the body , corporeal , personal , material , contained in the body , incorporate , psychological ib.

"https://sa.wiktionary.org/w/index.php?title=शारीरिक&oldid=504872" इत्यस्माद् प्रतिप्राप्तम्