यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्करः, पुं, दुग्धफेनः । (शर्करास्त्यत्रेति । शर्करा + “देशे लुबिलचौ च ।” ५ । २ । १०५ । इति अण् ।) शर्करान्वितदेशः । इति मेदिनी ॥ शर्करासम्बन्धिनि, त्रि ॥ (शर्करेव । “शर्करा- दिभ्योऽण् ।” ५ । ३ । १०७ । इत्यण् । शर्करा- सदृशम् ॥ इति काशिका ॥ * ॥ “सिकताशर्क- राभ्यां च ।” ५ । २ । १०४ । इति अणि शर्करा- विशिष्टञ्च ॥ यथा, शार्करं मधु ।” इति च काशिका ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्कर वि।

अश्मप्रायमृदधिकदेशः_वस्तु_च

समानार्थक:शार्कर,शर्करावत्

2।1।11।1।3

स्त्री शर्करा शर्करिलः शार्करः शर्करावति। देश एवादिमावेववमुन्नेयाः सिकतावति॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्कर¦ त्रि॰ शर्करा अस्त्यस्य अण्।

१ शर्करायुक्ते देशे शर्क-राया विकारः अण्।

२ फाणिते

३ दुग्यफेणे च पु॰ मेदि॰। शर्करीछन्दोऽस्य अण्। शर्करीछन्दोयुक्ते

४ मन्त्रादौ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्कर¦ mfn. (-रः-री-रं)
1. Stony, gravelly.
2. Sugary. m. (-रः)
1. The [Page715-a+ 60] froth or skim of milk.
2. Cream.
3. A gravelly place. E. शर्करा sugar, gravel, &c., aff. अण्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्कर [śārkara], a. (-री f.) [शर्करा अण्]

Made of sugar, sugary.

Stony, gravelly; P.V.2.15.

रः A gravelly place.

The froth or scum of milk.

Cream.

Molasses.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्कर mf( ई)n. (fr. शर्करा)gravelly , stony Pa1n2. 5-2 , 105

शार्कर mf( ई)n. made of sugar , sugary Sus3r.

शार्कर m. a stony or gravelly place MW.

शार्कर m. the froth or skim of milk L.

शार्कर n. N. of two सामन्s A1rshBr. (also w.r. for शाक्वर).

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्कर न.
एक साम का नाम, पञ्च.ब्रा. 14.5.14 सा.वे. 1.4०० पर।

"https://sa.wiktionary.org/w/index.php?title=शार्कर&oldid=504875" इत्यस्माद् प्रतिप्राप्तम्