यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शार्यात m. patr. fr. शर्याति(also pl. and f( ई). ) RV. Br. Hariv.

शार्यात m. (with मानव)N. of the author of RV. x , 92 AitBr. Anukr.

शार्यात n. N. of various सामन्s A1rshBr.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śāryāta, perhaps ‘descendant of Śaryāta,’ is the name of a singer in the Rigveda.[१] A Śāryāta appears also in the Aitareya Brāhmaṇa[२] with the patronymic Mānava as the seer of a Rigvedic hymn,[३] and as having been anointed by Cyavana.[४] The same man is evidently meant by Śaryāta in the story of Cyavana in the Śatapatha Brāhmaṇa[५] and the Jaiminīya Brāhmaṇa.[६] In both these passages the Śāryātas are mentioned as his descendants, and his daughter is called Śāryātī.

  1. i. 51, 12;
    iii. 51, 7.
  2. iv. 32, 7.
  3. x. 92.
  4. viii. 21, 4.
  5. iv. 1, 5, 1 et seq.
  6. iii. 121 et seq. (Whitney, Journal of the American Oriental Society) 11, cxlv.;
    Hopkins, ibid., 26, 58.
"https://sa.wiktionary.org/w/index.php?title=शार्यात&oldid=474790" इत्यस्माद् प्रतिप्राप्तम्