यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालेयम्, त्रि, (शालीनां क्षेत्रम् । शालि + “व्रीहि- शाल्योर्ढक् ।” ५ । २ । २ । इति ढक् ।) शाल्युद्भव- क्षेत्रम् । इत्यमरः ॥ शालासम्बन्धि शालसम्बन्धि च ॥

शालेयः, पुं, मधुरिका । इत्यमरः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालेय पुं।

मधुरिका

समानार्थक:शालेय,शीतशिव,छत्रा,मधुरिका,मिसि,मिश्रेय

2।4।105।1।1

शालेयः स्याच्छीतशिवश्छत्रा मधुरिका मिसिः। मिश्रेयाप्यथ सीहुण्डो वज्रः स्नुक्स्त्री स्नुही गुडा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

शालेय वि।

कलमाद्युत्पत्तियोग्यक्षेत्रम्

समानार्थक:शालेय

2।9।6।2।2

क्षेत्राजीवः कर्षकश्च कृषिकश्च कृषीवलः। क्षेत्रं व्रैहेयशालेयं व्रीहिशाल्युद्भवो हि यत्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालेय¦ पु॰ शालायां भवः ढक्।

१ मधुरिकायाम् अमरः।

२ मिश्रेयायां स्त्री राजनि॰ टाप्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालेय¦ mfn. (-यः-यी-यं) Fit for rice, (a field, &c.) m. (-यः) A sort of fennel, (Anethum sowa.) E. शालि rice, and ढक् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालेयम् [śālēyam], A field of rice. -यः, -यम् Anethum Sowa (Mar. शोपा). -यः A kind of radish.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शालेय mf( ई)n. sown with rice Ba1lar.

शालेय m. or f( आ). Anethum Panmori or Sowa (n. its grain) Car.

शालेय m. a kind of radish L.

शालेय m. N. of a mountain Vi1rac.

"https://sa.wiktionary.org/w/index.php?title=शालेय&oldid=325935" इत्यस्माद् प्रतिप्राप्तम्