यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाल्मलिः, पुं, स्त्री, वृक्षविशेषः । शिमुल इति भाषा ॥ (यथा मनौ । ८ । ४६ । “शाल्मलीन् शालतालांश्च क्षीरिणश्चैव पाद- पान् ॥”) तत्पर्य्यायः । पिच्छिला २ पूरणी ३ मोचा ४ स्थिरायुः ५ । इत्यमरः ॥ दुरारोहा ६ शाल्म- लिनी ७ शाल्मलः ८ । इति शब्दरत्नावली ॥ तुलिनी ९ कुक्कुटी १० रक्तपुष्पा ११ कण्ट- कारी १२ मोचनी १३ । इति जटाधरः ॥ चिरजीवी १४ पिच्छिलः १५ रक्तपुष्पकः १६ तूलवृक्षः १७ मोचाख्यः १८ कण्टकद्रुमः १९ रक्तोत्पलः २० रम्यपुष्पः २१ बहुवीर्य्यः २२ यमद्रुमः २३ दीर्घद्रुमः २४ स्थूलफलः २५ दोर्घायुः २६ । इति राजनिर्घण्टः ॥ कण्ट- काष्ठः २७ । इति भावप्रकाशः ॥ अस्य गुणाः । पिच्छिलत्वम् । वृष्यत्वम् । बल्यत्वम् । मधु- रत्वम् । शीतलत्वम् । कषायत्वम् । लघुत्वम् । स्निग्धत्वम् । शुक्रश्लेष्मवर्द्धनत्वञ्च । तद्रसगुणाः । ग्राहित्वम् । कषायत्वम् । कफनाशित्वञ्च ॥ तत्पुष्पं फलञ्च तद्विधम् । इति राजनिर्घण्टः । “शाल्मली शीलता स्वाद्वी रसे पाके रसायनी । श्लेष्मला स्निग्धबीजा च वृंहणी रक्तपित्तजित ॥ शाल्मलीपुष्पशाकन्तु घृतसैन्धवसाधितम् । प्रदरं नाशयत्येव दुःसाध्यञ्च न संशयः ॥ रसे पाके च मधुरं कषायं शीतलं गुरु । कफपित्तास्रजिद्ग्राहि वातलञ्च प्रकीर्त्तितम् ॥” इति भावप्रकाशः ॥ * ॥ नरकविशेषः । तत्र शाल्मलिकण्टकैः पीड्यन्ते ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाल्मलि पुं।

शाल्मलिः

समानार्थक:पिच्छिला,पूरणी,मोचा,स्थिरायुस्,शाल्मलि

2।4।46।2।5

इङ्गुदी तापसतरुर्भूर्जे चर्मिमृदुत्वचौ। पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिर्द्वयोः॥

अवयव : शाल्मलीक्वाथः

 : कृष्णशाल्मलिः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाल्मलि(ली)¦ पुं स्त्री॰ शाल--मलिच् वा स्त्रोत्वे वा ङीप्। (शिमुल)

१ वृक्षे

२ मोचरसे हेमच॰। शाल्मलिगुणादिकं भावप्र॰ उक्तं यथा
“शाल्मली शीतला स्वच्छा रसे पाके रसायनी। शे-ष्मला स्निग्धवीजा च वृ हणो रक्तपित्तजित्। शाल्मली-पुष्पशाकन्तु धृतसैन्धवसाधितम्। प्रदरं नाशयत्ये{??}टुःमाध्यञ्च न सशयः। रसे पाके च मधुरं कषायंशातलं गुरु। कफपित्तास्रजित् ग्राहि वातलं च प्रको-र्त्तितम्।

३ नरकभेदे यत्र शाल्मलीकण्ठकैर्नारकिणःपीड्यन्ते नरकशब्दे दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाल्मलि¦ mf. (-लिः-ली)
1. The silk-cotton tree, (Bombax heptaphyllum.)
2. One of the seven Dwipas, or islands or great divisions of the [Page716-a+ 60] known eontinent; denominated from the tree first mentioned, said to grow there: it is surrounded by the sea of Ghee or clarified butter. E. शल् to go, causal form, क्विप् aff., शाल् exuding, emitting, मल् to hold, aff. इन् and ङीष् optionally added; also with अच् aff. शाल्मल, and with the first vowel short, शल्मलि, &c.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाल्मलिः [śālmaliḥ], 1 The silk-cotton tree; आपातरम्यपुष्पश्री- शोभितः शाल्मलिर्यथा Bv.1.115; Ms.8.246.

One of the seven great divisions of the earth.

N. of a kind of hell. -Comp. -पत्रकः Alstonia Scholaris (Mar. सातवीण).

स्थः an epithet of Garuḍa.

a vulture.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाल्मलि mf. (or f( ली). ; See. शल्मलि)the Seemul or silk-cotton tree , Bombax Heptaphyllum or Salmalia Malabarica (a lofty and thorny tree with red flowers ; its thorns are supposed to be used for torture in one of the hells [See. कूत-श्] , or it may stand for the N. of that hell) Mn. MBh. etc.

शाल्मलि mf. one of the 7 द्वीपs or great divisions of the known continent (so called from the above tree said to grow there ; it is surrounded by the sea of ghee or clarified butter) MBh. Pur.

शाल्मलि mf. patr. of a man ( f. ल्या) g. क्रौड्यादि

शाल्मलि mf. N. of a son of अविक्षित्MBh.

शाल्मलि mf. of another man descended from Agasti Hcat.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--the tree in the शाल्मलिद्वीप. Br. II. १९. ४९; III. ११. ११३; Vi. II. 4. ३२.
(III)--a svara शक्ति. Br. IV. ४४. ५५.
(IV)--the hill after which the द्वीप is named. M. १२३. ३८.
(V)--the kingdom where वपुष्मान्, a grand- son of स्वायम्भुव, was consecrated king. वा. ३३. १२; ४०. 4.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚĀLMALI : A King of the lunar dynasty. He was the grandson of Kuru and son of Avikṣit. He had seven brothers. (Ādi Parva, Chapter 94, Verse 52).


_______________________________
*5th word in left half of page 674 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शाल्मलि&oldid=438646" इत्यस्माद् प्रतिप्राप्तम्