यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्तिः, स्त्री, (शास + बाहुलकात् तिः । इत्यु- ज्जलदत्तः । ४ । १७९ ।) शासनम् । इति शब्दरत्नावली ॥ (यथा, मार्कण्डेये । १३२ । २० । “प्राहोच्चैरस्त्रमेतन्मे दुष्टशास्तिसमुद्यतम् ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्तिः [śāstiḥ], f. [शास्-क्तिन्]

Governing, ruling.

An order, a command.

Correction, chastisement, punishment, especially the punishment inflicted by command of the king.

A sceptre, rod (of authority).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्ति f. correction , punishment Ma1rkP.

शास्ति f. direction , order , command Prab. Sch.

शास्ति f. governing , ruling W.

शास्ति f. a sceptre ib.

शास्ति m. N. of the root शास्S3is3. xiv , 66.

आख्यातचन्द्रिका सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिष्टौ
2.3.3
शास्ति दण्डयति शिक्षयति दाम्यति

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्ति¦ f. (-स्तिः)
1. A command, an order.
2. Governing, ruling, order- ing.
3. A sceptre.
4. Correctre, punishment. E. शास् to govern, aff. क्तिन् or ति Un4a4di aff.

"https://sa.wiktionary.org/w/index.php?title=शास्ति&oldid=422874" इत्यस्माद् प्रतिप्राप्तम्