यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्त्री, [न्] त्रि, शास्त्रज्ञः । शास्त्रं वेत्तीत्यर्थे णिन्प्रत्ययेन निष्पन्नः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्त्रिन्¦ त्रि॰ शास्त्रं वेत्त्यधीते वा इनि। शास्त्रज्ञे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्त्रिन्¦ m. (-स्त्री) A Pan4d4it, a teacher of holy science, or one skilled in it. E. शास्त्र as above, and इनि aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्त्रिन् [śāstrin], a. (-णी f.) [शास्त्रं वेत्त्यधीते वा इनि] Versed or skilled in the Śāstras. -m.

One who has mastered the Śāstras, a learned man, a great Paṇḍit.

A teacher of sacred science.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शास्त्रिन् mfn. or m. versed in the शास्त्रs , learned(See. सतत-श्) Cat.

शास्त्रिन् m. a teacher of sacred books or science , a learned man W.

शास्त्रिन् m. a बुद्धS3is3. Sch.

"https://sa.wiktionary.org/w/index.php?title=शास्त्रिन्&oldid=504896" इत्यस्माद् प्रतिप्राप्तम्