यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिङ्घ् [śiṅgh], 1 P. (शिङ्घति) To smell; शिरस्युपशिशिङ्घ च Bk.14.52.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिङ्घ् (also written शिंह्, prob. for orig. शिङ्ख्) cl.1 P. शिङ्घति, to smell Dha1tup. v , 57 (See. उप-शिङ्घ्).

"https://sa.wiktionary.org/w/index.php?title=शिङ्घ्&oldid=328148" इत्यस्माद् प्रतिप्राप्तम्