यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिफा, स्त्री, वृक्षाणां जटाकारमूलम् । शिकड् इति ख्यातम् । तत्पर्य्यायः । जटा । २ । इत्य- मरः ॥ मूलम् ३ । इति जटाधरः ॥ नदी (यथा ऋग्वेदे । १ । १०४ । ३ । “हते ते स्यातां प्रवणे शिफायाः ।” “शिफायाः शिफा नाम नदी तस्याः ।” इति तद्भाष्ये सायणः ॥) मांसिका । माता । इति मेदिनी ॥ शतपुष्पा । हरिद्रा । इति राज- निर्घण्टः ॥ पद्मकन्दः । इति मुकुटधृतस्वामी ॥ (लता । इति मेधातिथिः ॥ यथा, मनौ । ९ । २३० । “शिफाविदलरज्ज्वाद्यैर्व्विदध्यान्नृपतिर्द्दमम् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिफा स्त्री।

तरुमूलम्

समानार्थक:शिफा,जटा,विटप,गुल्म,नेत्र

2।4।11।1।5

समे शाखालते स्कन्धशाखाशाले शिफाजटे। शाखाशिफावरोहः स्यान्मूलाच्चाग्रं गता लता॥

अवयव : मूलमात्रम्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिफा¦ स्त्री शि--फक्। वृक्षाणां

१ जटाकारे मूले। (शि{??}ड)अमरः।

२ नद्यां

३ मांसिकायां

४ मातरि मेदि॰।

५ शत-पुष्पायां

६ हरिद्रायां राजनि॰।

७ पद्मकन्दे मुकुटः। जाटाकारे मूले पु॰ विद्याविनोदः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिफा¦ f. (-फा)
1. A fibrous root.
2. Spikenard, (Valeriana jatamansi.)
3. A river.
4. A mother.
5. Turmeric.
6. The root of a water-lily.
7. A lash with a whip. E. शी to sleep, फक् aff., and the form irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिफा [śiphā], 1 A fibrous root; नीरन्ध्रपल्लवशिफानिभृतप्रकाण्डं सायं- तना भ्रसमशोभमशोकसालम् Rām. ch.5.22; Ms.9.23.

The root of a water-lily.

A root in general.

A stroke with a whip; शिफाश्चैवाप्नुयाद्दश Ms.8.369.

A mother.

A river.

Turmeric.

Spikenard. -Comp. -कन्दः, -न्दम् the root of a water-lily. -धरः a branch.-रुहः the (Indian) fig-tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिफा f. a fibrous or flexible root (used for making whips etc. ) Mn. ix , 230

शिफा f. a lash or stroke with a whip or rod ib. viii , 369

शिफा f. N. of a river RV. ( L. also " a branch ; a river ; a mother ; a tuft of hair on the crown of the head ; the root of a water-lily ; spikenard ; turmeric ; a sort of dill or fennel ").

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚIPHĀ : A river extolled in Ṛgveda. It is stated in Sūkta 104, Anuvāka 15, Maṇḍala 1 of the Ṛgveda that the asura named Kuyava should be thrown into the depths of Śiphā as he stole money.


_______________________________
*3rd word in left half of page 719 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śiphā is found in one passage of the Rigveda,[१] where Sāyaṇa explains the word as the name of a river, quite a possible interpretation.

  1. i. 104, 3. Cf. Zimmer, Altindisches Leben, 18;
    Perry, Journal of the American Oriental Society, 11, 201.
"https://sa.wiktionary.org/w/index.php?title=शिफा&oldid=474809" इत्यस्माद् प्रतिप्राप्तम्