यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिलारस¦ m. (-सः) Incense, Benjamin or Olibanum. E. शिला a stone, रस, juice.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिलारस/ शिला--रस m. " rock-exudation " , olibanum , benzoin , incense W.

"https://sa.wiktionary.org/w/index.php?title=शिलारस&oldid=330245" इत्यस्माद् प्रतिप्राप्तम्