यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्पम्, क्ली, (शील समाधौ + “खष्पशिल्पशष्प- वाष्परूपपर्पतल्पाः ।” उणा० । २ । २८ । इति पः ह्रस्वश्च ।) कलादिकं कर्म्म । इत्यमरः ॥ हुनर इति पारसीकभाषा । कारीगरी इति हिन्दीभाषा ॥ वात्स्यायनोक्तनृत्यगीतवाद्यादि- श्चतुषष्टिः वाह्यक्रियाः तथा आलिङ्गनचुम्ब- नादिचतुषष्टिः अभ्यन्तरक्रियाः कलाः । आदिना स्वर्णकारादिकारुकर्म्मग्रहः । एतत् सर्वं शिल्पं कथ्यते । इति तट्टीकायां भरतः ॥ (यथा कथासरित्सागरे । २५ । १७५ । “ते तन्निरूप्य जगदुर्नेदृशो देव शक्यते । अपरः कर्त्तुमेतद्धि दिव्यं शिल्पं न मानुषम् ॥”) स्रुवः । इति मेदिनी ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिल्पम् [śilpam], [शिल्-पक् Uṇ.3.28]

An art, a fine or mechanical art; (64 such arts are enumerated).

Skill (in any art); craft; शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः Ms.9.259; पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः M. 1.6.

Ingenuity, cleverness.

Work, manual work or labour; विसर्गरत्यर्त्यभिजल्पशिल्पाः Bhāg.5.11.1.

A rite, ceremony.

A kind of ladle or spoon used at sacrifices.

Form, shape.

Creation, procreation. -Comp. -कर्मन् n., -क्रिया any manual labour, handicraft. -कारः, -कारकः, -कारिका, -कारिन्m. an artisan, a mechanic; Kau. A.1.1. -गृहम्, -गेहम् a workshop, manufactory. -जीविन् an artisan, a mechanic.

विद्या mechanical science.

any manual skill, handicraft. -शालम्, -ला a workshop, manufactory (a technical school).

शास्त्रम् a book on any art, fine or mechanical.

mechanics. -स्थानम् skill in art; Buddh.

"https://sa.wiktionary.org/w/index.php?title=शिल्पम्&oldid=330642" इत्यस्माद् प्रतिप्राप्तम्