यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवदूतिका, स्त्री, (शिवदूती + स्वार्थे कन् ।) मातृकाविशेषः । इति शब्दरत्नावली ॥

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवदूतिका¦ f. (-का) One of the Ma4tris or divine mothers. E. शिवदूति DURGA4, and कन् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिवदूतिका/ शिव--दूतिका f. N. of one of the मातृs attending on शिवL.

"https://sa.wiktionary.org/w/index.php?title=शिवदूतिका&oldid=331289" इत्यस्माद् प्रतिप्राप्तम्