यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिशयिषा¦ f. (-षा) Drowsiness, sleepiness, wish to sleep. E. शी to sleep, desid. v., अङ् and टाप् affs.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिशयिषा [śiśayiṣā], Desid. from शी) Desire to sleep, sleepiness.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिशयिषा f. (fr. Desid. of 1. शी)desire to lie down or to sleep , sleepiness W.

"https://sa.wiktionary.org/w/index.php?title=शिशयिषा&oldid=332988" इत्यस्माद् प्रतिप्राप्तम्