यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतला, स्त्री, (शीतल + स्त्रियां टाप् ।) शीतली- वृक्षः । यथा, -- “शीतला शीतली शीतकुम्भी पाण्डरपुष्पिका ।” इति शब्दचन्द्रिका ॥ देवीविशेषः । सा च वसन्तविस्फोटकादेरधि- ष्ठात्री देवता । यथा, -- स्कन्द उवाच । “भगवन् देवदेवेश शीतलायाः स्तवं शुभम् । वक्तुमर्हस्यशेषेण विस्फोटकभयापहम् ॥ ईश्वर उवाच । नमामि शीतलां देवीं रासभस्थां दिगम्बरीम् । मार्ज्जनीकलसोपेतां सूर्पालङ्कृतमस्तकाम् ॥ इति स्कन्दपुराणम् ॥ अस्या विवरणं मसूरिकाशब्दे द्रष्टव्यम् ॥ कुटु- म्बिनी । आरामशीतला । वालुका । इति राजनिर्घ ण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतला¦ स्त्री

१ देवीभेदे
“नमामि शीतसां देवीं रासभस्यांदिगम्बरीम्। मार्जनीकलसोपेतां सूर्पालङ्कृतमस्तकाम्” स्कन्दपु॰। सा च विस्फोटकभेदनाशिनी।

२ जलजवृक्ष-भेदे रत्नमा॰ तत्र ङीप्।

३ कुटुम्बिनीवृक्षे

४ आरा-मशीतलायां

५ बालुकायां स्त्री राजनि॰ टाप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतला [śītalā], 1 Small-pox.

The goddess presiding over small-pox.

Sand.

Pistia Stratiotes (आरामशीतला, कुटुम्बिनी). -Comp. -पूजा worship of the goddess Śītalā (on the 8th day of the second half of फाल्गुन). -सप्तमी a festival on the 7th day of the light half of माघ.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीतला f. See. below

शीतला f. (only L. )sand

शीतला f. Pistia Stratiotes

शीतला f. = कुटुम्बिनीand आराम-शीतला

शीतला f. a red cow

शीतला f. small-pox

शीतला f. the goddess inflicting small-pox(See. comp. and RTL. 227 , 228 ).

"https://sa.wiktionary.org/w/index.php?title=शीतला&oldid=334695" इत्यस्माद् प्रतिप्राप्तम्