यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीरः, पुं, (शेते इति । शी + “स्फायितञ्चीति ।” उणा० २ । १३ । इति रक् ।) अजगरसर्पः । इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर¦ पुंस्त्री॰ शी--रक्। अजगरसर्पे शब्दच॰ स्त्रियां ङीष।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर¦ m. (-रः) A large snake, (Boa constrictor.)
2. A plough. E. शी to sleep, रक् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीरः [śīrḥ], [शीङ्-रक् Uṇ.2.13] A large snake; see सीर also.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शीर mfn. (fr. शो)pointed , sharp RV.

शीर m. a large snake , the Boa Constrictor Pan5cat.

शीर शीर-देवetc. See. सीर.

"https://sa.wiktionary.org/w/index.php?title=शीर&oldid=504955" इत्यस्माद् प्रतिप्राप्तम्