यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुकी, स्त्री, (शुक + ङीष् ।) कश्यपपत्नी । यथा, “शुकी श्येनी च भाषा च सुग्रीवा शुचि- गृध्रिका ॥” अत्र शुचिभाषिका इत्यपि पाठः । “शुकी शुकानजनयदुलूकी प्रत्युलूककान् ॥” इति गारुडे ६ अध्यायः ॥ शुकपक्षिणी च ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुकी f. a female parrot (also the mythical mother of parrots , fabled as daughter or accord. to some , wife of कश्यप) MBh. Pur.

शुकी f. N. of the wife of सप्तर्षि(loved by अग्नि) BhP.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--loved by अग्नी. भा. IV. २४. ११.
(II)--a daughter of ताम्रा and कश्यप; married Garutmat and had six sons त्रिशिर, Sumukha, Bala, पृष्ट, त्रिशन्कुनेत्र and Surasa who had in their turn a number of sons and grandsons; फलकम्:F1:  Br. III. 7. 8-9, ४४६; वा. ६९. ३२८-30.फलकम्:/F brought forth parrots and owls; gave birth to parrots, owls, and crows (वि। प्।) फलकम्:F2:  M. 6. ३०-31; Vi. I. २१. १५-16.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śukī : f.: A mythical bird.

One of the five famous daughters (lokaviśrutāḥ) of the divine (devī) Tāmrā, she gave birth to parrots; described as ‘spirited’ (manasvinī), ‘endowed with auspicious qualities’ (kalyāṇaguṇasaṁpannā), and ‘adorned with all good marks’ (sarvalakṣaṇapūjitā) 1. 60. 54, 57.


_______________________________
*5th word in right half of page p61_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śukī : f.: A mythical bird.

One of the five famous daughters (lokaviśrutāḥ) of the divine (devī) Tāmrā, she gave birth to parrots; described as ‘spirited’ (manasvinī), ‘endowed with auspicious qualities’ (kalyāṇaguṇasaṁpannā), and ‘adorned with all good marks’ (sarvalakṣaṇapūjitā) 1. 60. 54, 57.


_______________________________
*5th word in right half of page p61_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शुकी&oldid=504960" इत्यस्माद् प्रतिप्राप्तम्