यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुक्रः, पुं, (शुच + रन् ।) ग्रहविशेषः । तत्पर्य्यायः दैत्यगुरुः २ काव्यः ३ उशनाः ४ भार्गवः ५ कविः ६ । इत्यमरः ॥ सितः ७ आस्फुजित् ८ शतपर्व्वेशः ९ भृगुसुतः १० भृगुः ११ षोड- शार्च्चिः १२ मघाभूः १३ श्वेतः १४ श्वेतरथः १५ इति शब्दरत्नावली ॥ षोडशांशुः १६ । इति जटाधरः ॥ * ॥ तस्य शुक्रेति नामकारणं यथा, -- “निकुम्भादिषु दैत्येषु भूय एवोत्थितेष्वथ । युद्धायाभ्यागतेष्वेव नन्दी शङ्करमब्रवीत् ॥ महादेव वचोऽसह्यं शृणु त्वं परमाद्भूतम् । अविचिन्त्यमसह्यञ्च मृतानां जीवनं पुनः ॥ ये हताः प्रमथैर्दैत्या यथाशक्त्या रणाजिरे । ते सर्व्वे जीविता भूयो भार्गवेणाथ विद्यया ॥ तदिदं वै महादेव महत् कर्म्म कृतं रणे । संजातमफलं देव शुक्रविद्याबलाश्रयात् ॥ इत्येवमुक्ते वचने नन्दिना कुलनन्दिना । प्रत्युवाच प्रभुः प्रीत्या स्वार्थसाधनमुत्तमम् । गच्छ शुक्रं गणपते ममान्तिकमुपानय ॥ अहं तं संयतिष्यामि यथायोगं समेत्यति ॥ इत्येवमुक्ते रुद्रेण नन्दी गणपतिस्ततः ॥ तमनन्तमुपागम्य नन्दी संपूज्य वेगवान् ॥ तस्य नवांशजातफलम् । “नारीरक्तो ललितनयनो मञ्जुकेशः कृशाङ्गः कम्बुग्रीवो भवति कनकश्यामवर्णः सुकेशः । क्रू रः स्त्रैणः कविरतिधनो दानशीलो गुणज्ञो व्यानम्रास्यो विमलयशसा मानवो भार्गवांशे ॥” तस्य द्वादशांशजातफलम् । “शूरो बहुधनो भोगो नृत्यगीतप्रियः सदा । शुचिर्द्दाता क्षमी भोक्ता द्वादशांशे भृगोनरः ॥” तस्य त्रिंशांशजातफलम् । “बहुगुणपरिपूर्णः सुन्दरश्चारुदृष्टि- र्युवतिजनविनोदी लब्धसौख्यार्थभोगः । द्विजसुरगुरुभक्तो दानशीलः कृपालु- रसुरपतिगुरोः स्यान्मानवस्त्रिं शकांशे ॥” इति कोष्ठीप्रदीपः ॥ विष्कुम्भादि-सप्तविंशति-योगान्तर्गत-चतुर्विंश- योगः । तत्र जातफलम् । “हास्यो विवादे विजयी सभायां मद्गन्धमाल्याम्बररत्नयुक्तः । जितेन्द्रियः स्यान्मनुजो महौजाः शुक्राभिधाने जननं हि यस्य ॥” इति कोष्ठीप्रदीपः ॥ * ॥ अग्निः । चित्रकवृक्षः । ज्यैष्ठमासः । इत्यमरः ।

"https://sa.wiktionary.org/w/index.php?title=शुक्रः&oldid=171475" इत्यस्माद् प्रतिप्राप्तम्