यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुचः, शोके । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।) तालव्यादिः । शोचति । शोकः पुत्त्रादेरदर्शनाद्दुःखानुभवः । किं शोचते- हाभ्युदये वतास्मानिति भट्टिः । प्रियतमा मां शोचते शोचते । इति महानाटकम् । गण- कृतानित्यत्वादात्मनेपदम् । इति दुर्गादासः ॥

शुच, इर्, य ञ ई शौचे । विशरणे । क्लेदे । इति कविकल्पद्रुमः ॥ (दिवा०-उभ० क्लेदे शौचे च अक०-अन्यत्र सक०-सेट् । निष्ठायां अनिट् ।) शौचं शुद्धिः । विशरणं विभेदः । क्लेदः आर्द्र- भावः । इर् अशुचत् अशोचीत् । य ञ, शुच्यते लोकः स्नानात् । शुच्यति गात्रं बाणः । शुच्यति वस्त्रमम्भसा । ई, शूक्तः । शुचि र पूतीभावे इति प्राञ्चः । रमानाथस्तु एतदनुरोधादेता- नर्थान् व्याख्याति । इति दुर्गादासः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुच¦ शोके क्लेदे च दिवा॰ उभ॰ अ{??}ट्। शुच्यति तेइरित् अशुचत् अशोचीत् अशोचिष्ट ईदित् शुक्तः। अनु + किञ्चिटुद्देशेन पश्चात्तापे सक॰। अनुशोचति।

शुच¦ शोके भ्वा॰ पर॰ सक॰ सेट्। शोचति अशोचीत्।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुच mf( आ)n. = शुचि, pure RV. x , 26 , 6

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of नरिष्यन्त. M. १२. २०. [page३-445+ २५]

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śuca and Śucā occur in an obscure verse of the Rigveda (x. 26, 6), where a man and a woman may be meant.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=शुच&oldid=474830" इत्यस्माद् प्रतिप्राप्तम्