यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुण्ठ mf( आ)n. (applied to a bull or cow) TS. MaitrS. Ka1t2h. S3rS. ( accord. to Sch. either " white coloured " or " of small stature " or = आवेष्टित-कर्ण)

शुण्ठ mf( आ)n. a kind of grass Gobh. ( v.l. )

शुण्ठ mf( आ)n. a piece of flesh or meat L.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुण्ठ पु.
सरकण्डा (?), मा.श्रौ.सू. 8.2.5; ‘दर्भाः परिस्तरणे। तेषामलाभे पर्वतीभिः काण्डवतीभिरोषधीभिः स्तरणार्थान् कुर्वीत कटसीरशूषशुण्ठनलपरिवाभूतपल्ववर्जम्’।

"https://sa.wiktionary.org/w/index.php?title=शुण्ठ&oldid=504972" इत्यस्माद् प्रतिप्राप्तम्