यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुनिः, पुं, (शुनति क्षिप्रं गच्छतीति । शुन गतौ + “इगुपधात् कित् ।” उणा० ४ । ११९ । इति इन् । स च कित् ।) कुक्कुरः । इति हेमचन्द्रः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुनि¦ m. (-निः) A dog. f. (-नी) A bitch. E. शुण् to go, इक् aff.; or श्वन् with ङीष् aff., and the semi-vowel changed.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुनिः [śuniḥ], A dog.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुनि m. (fr. श्वन्)a dog L.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚUNI : A King of the lunar dynasty. Bhāgavata, 9th Skandha mentions that this King was the son of Viva- nava and father of Śruta.


_______________________________
*10th word in right half of page 765 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शुनि&oldid=438867" इत्यस्माद् प्रतिप्राप्तम्