यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ्रम्, क्ली, (शोभते इति । शुभ दीप्तौ + “स्फायि तञ्चिवञ्चीति ।” उणा ० २ । १३ । इति रक् ।) अभ्रकम् । इति मेदिनी ॥ गडलवणम् । रौप्यम् कासीसम् । इति राजनिर्घण्टः ॥

शुभ्रः, पुं, (भ दीप्तौ + रक् ।) शुक्लवर्णः । इत्य- मरः ॥ चन्दनम् । इति शब्दचन्द्रिका ॥

शुभ्रः, त्रि, (शुभ + रक् ।) उद्दीप्तः । शुक्लगुण- युक्तः । इत्यमरः ॥ (यथा, रघुः । २ । ६९ । “पपौ वशिष्ठे न कृताभ्यनुज्ञः शुभ्रं यशो मूर्त्तमिवातितृष्णः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ्र पुं।

शुक्लवर्णः

समानार्थक:शुक्ल,शुभ्र,शुचि,श्वेत,विशद,श्येत,पाण्डर,अवदात,सित,गौर,अवलक्ष,धवल,अर्जुन

1।5।12।2।2

पूतिगन्धिस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत्. शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डरः॥

 : पीतसंवलितशुक्लः, ईषद्धवलवर्णः

पदार्थ-विभागः : , गुणः, रूपम्

शुभ्र वि।

उद्दीप्तम्

समानार्थक:शुभ्र

3।3।193।1।2

मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः। चूडा किरीटं केशाश्च संयता मौलयस्त्रयः॥

पदार्थ-विभागः : , शेषः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ्र¦ न॰ शुभ--रक्।

१ अभ्रके मेदि॰

२ रौप्ये

३ कासीसे

४ शु-भ्रलवणे राजनि॰।

६ चन्दने शब्दच॰।

६ श्वेतवर्णे पु॰

७ तद्वति त्रि॰ अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ्र¦ mfn. (-भ्रः-भ्रा-भ्रं)
1. White.
2. Shining. m. (-भ्रः)
1. White, (the colour.)
2. Sandal. n. (-भ्रं)
1. Talc.
2. Silver.
3. Green vitriol.
4. Rock-salt.
5. Sandal. f. (-भ्रा)
1. The Ganges.
2. Crystal.
3. Bamboo-manna. E. शुभ् to shine, रक् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ्र [śubhra], a. [शुभ्-रक् Uṇ.2.13] Shining, bright, radiant; बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे Rām.1.18.4.

White; पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम् K. P.1; R.2.69.

भ्रः The white colour.

Sandal (said to be n.).

Heaven.

भ्रम् Silver.

Talc.

Rocksalt.

Green vitriol.

Comp. अंशुः, करः the moon.

camphor. -दन्तिन् m. the elephant presiding over the north-west quarter. -भानुः, -रश्मिः the moon.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुभ्र mf( आ)n. radiant , shining , beautiful , splendid RV. etc.

शुभ्र mf( आ)n. clear , spotless (as fame) Pan5cat.

शुभ्र mf( आ)n. bright-coloured , white Mn. VarBr2S. etc.

शुभ्र m. white (the colour) L.

शुभ्र m. sandal L.

शुभ्र m. heaven L.

शुभ्र m. N. of a man g. कुर्व्-आदि

शुभ्र m. of the husband of विकुण्ठाand father of वैकुण्ठBhP.

शुभ्र m. of a poet Cat.

शुभ्र m. pl. N. of a people Ma1rkP.

शुभ्र n. (only L. )silver

शुभ्र n. talc

शुभ्र n. green vitriol

शुभ्र n. rock or fossil salt

शुभ्र n. the root of Andropogon Muricatus.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the father of वैकुण्ठ Hari. भा. VIII. 5. 4.
(II)--took part in देवासुर war between Bali and Indra. Fought with भद्रकाली. भा. VIII. १०. २१ and ३१.
(III)--a son of Vasudeva and रोहिणी. Br. III. ७१. १६५; वा. ९६. १६३.
"https://sa.wiktionary.org/w/index.php?title=शुभ्र&oldid=504986" इत्यस्माद् प्रतिप्राप्तम्