यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शून्यम्, क्ली, आकाशम् । इति शब्दचन्द्रिका ॥ (यथा, भागवते । ६ । १३ । २० । “स वै त्वाष्ट्रवधो भूयानपि पापचयो नृप । नीतस्तेनैव शून्याय नीहार इव भानुना ॥”) बिन्दु इति हेमचन्द्रः ॥

शून्यः, त्रि, अतिशयेन ऊनः । अभावविशिष्टः । असम्पूर्णः । खालि इति पारस्यभाषा । तत्- पर्य्यायः । वशिकः २ तुच्छः ३ रिक्तकः ४ । इत्यमरः ॥ शुन्यम् ५ । इति तट्टीकायां भरतः ॥ “अविद्यजीवनं शून्यं दिक् शून्या चेदबान्धवा । पुत्त्रहीनं गृहं शून्यं सर्व्वशून्या दरिद्रता ॥” इति चाणक्यम् ॥ (शून्यायै प्राणिहिंसायै हितः रहस्यस्थानत्वात् शूना + यत् । यद्वा, शूने हितम् । श्वन् + “शुनः । सम्प्रसारणं वा च दीर्घत्वम् । ५ । १ । २ । इत्यस्य वार्त्तिकोक्त्या यत् सम्प्रसारणं दीर्घत्वञ्च ।) निर्ज्जनः । इति मेदिनी ॥ (यथा, भट्टिः । १८ । २९ “केन संविद्रते नान्यस्त्वतो वान्धववत्सलः । विरौमि शून्यं प्रोर्णौमि कथं मन्युसमुद्भवम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शून्य वि।

तुच्छम्

समानार्थक:शून्य,वशिक,तुच्छ,रिक्तक,वितान

3।1।56।2।3

निर्णिक्तं शोधितं मृष्टं निःशोध्यमनवस्करम्. अवसारं फल्गु शून्यं तु वशिकं तुच्छरिक्तके॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शून्य¦ त्रि॰ शूनायै प्राणिबधाय हितम् रहस्यस्थानत्वात् यत्।

१ निर्जनस्थाने मेदि॰।

२ आकाशे शब्दच॰।

३ बिन्दुमात्रेहेमच॰।

४ अभावे च अमरः।

५ असम्पूर्णे

६ ऊने

७ तुच्छेच त्रि॰ अमरः। [Page5135-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शून्य¦ mfn. (-न्यः-न्या-न्यं)
1. Empty, void.
2. Lonely, desert.
3. Vacant.
4. Dovoid of.
5. Indifferent.
6. Guileless.
7. Absent-minded.
8. Non- sensical.
9. Naked, bare. n. (-न्यं)
1. Heaven, sky, æther.
2. A dot, a spot.
3. A cipher.
4. A vacuum.
5. Non-entity. f. (-न्या)
1. A hollow reed.
2. The prickly-pear.
3. A barren woman. E. शुन a dog, यत aff. of fitness, and the vowel substituted for the semi-vowel, and made optionally long.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शून्य [śūnya], a. [शूनायै प्राणिवधाय हितं रहस्यस्थानत्वात् यत् Tv.]

Empty, void.

Vacant (applied also to the heart, glances &c.), absent, listless; गमनमलसं शून्या दृष्टिः Māl. 1.17; see शून्यहृदय below.

Non-existent.

Lonely, desolate, secluded, deserted; शून्येषु शूरा न के K. P.7; Bk.6.9; शून्यं मन्ये जगदविरतज्वालमन्तर्ज्वलामि U.3. 38; M¯l.9.2.

Dejected, downcast, dispirited; शून्या जगाम भवनाभमुखी कथंचित् Ku.3.75; Ki.17.39.

Utterly devoid or deprived of, without, wanting in (with instr. or in comp.); अङ्गुलीयकशून्या मे अङ्गुलिः Ś. 5; दया˚, ज्ञान˚, &c.

Indifferent.

Guileless.

Nonsensical, unmeaning; मुहुरविशदवर्णां निद्रया शून्यशून्याम् Śi.11.4.

Bare, naked.

न्यम् A vacuum, void, blank.

The sky, space, atmosphere.

A cipher, dot.

Non-entity, (absolute) non-existence; दूषण- शून्यबिन्दवः N.1.21.

N. of Brahman.

An earring; शून्यकर्णः Amaru. -Comp. -अशून्यम् emancipation of the spirit even during a person's life (जीवन्मुक्ति).-पदवी the passage of the soul (ब्रह्मरन्ध्र). -पालः a substitute; त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् Mb.4. 35.11 (com. राज्ञो$सन्निधाने पालकम्). -मध्यः a hollow reed. -मनस्, -मनस्क a. absent-minded, listless. -मुख, -वदन a. with a blank face, with a downcast countenance. -वादः the doctrine of the non-existence of anything, the doctrine of a Buddhist sect. -वादिन् m.

an atheist.

a Buddhist. -व्यापार a. unoccupied.-हृदय a.

absent-minded; V.2; कस्मिन्नपि पूजार्हे$पराद्धा शून्यहृदया शकुन्तला Ś.4.

open-hearted, unsuspecting.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शून्य mf( आ)n. empty , void (with वाजिन्= " a riderless horse " ; with राज्य= " a kingless kingdom ") , hollow , barren , desolate , deserted Br. etc.

शून्य mf( आ)n. empty i.e. vacant (as a look or stare) , absent , absentminded , having no certain object or aim , distracted MBh. Ka1v. etc.

शून्य mf( आ)n. empty i.e. possessing nothing , wholly destitute MBh. Katha1s.

शून्य mf( आ)n. wholly alone or solitary , having no friends or companions R. BhP.

शून्य mf( आ)n. void of , free from , destitute of( instr. or comp. ) , wanting , lacking Ka1v. Katha1s. Pur. Sarvad. non-existent , absent , missing Ka1v. Pan5cat.

शून्य mf( आ)n. vain , idle , unreal , nonsensical R. Ra1jat. Sarvad.

शून्य mf( आ)n. void of results , ineffectual( अ-शून्यं-कृ, " to effect " , " accomplish ") S3ak. Ratna7v.

शून्य mf( आ)n. free from sensitiveness or sensation (said of the skin) , insensible Bhpr.

शून्य mf( आ)n. bare , naked MW.

शून्य mf( आ)n. guileless , innocent ib.

शून्य mf( आ)n. indifferent ib.

शून्य n. a void , vacuum , empty or deserted place , desert( शून्ये, in a lonely place) MBh. R. etc.

शून्य n. (in phil. ) vacuity , nonentity , absolute non-existence ( esp. with Buddhists) IW. 83 n. 3 ; 105 , n.4 MWB. 7 n. 1 ; 142

शून्य n. N. of ब्रह्मMW.

शून्य n. (in arithm. ) nought , a cypher VarBr2S. Gan2it. (See. IW. 183 )

शून्य n. space , heaven , atmosphere L.

शून्य n. a partic. phenomenon in the sky. L.

शून्य n. an earring(See. next). [ cf. Gk. ? , ? ; ?. ?.]

शून्य etc. See. p. 1085 , col. 1.

"https://sa.wiktionary.org/w/index.php?title=शून्य&oldid=504997" इत्यस्माद् प्रतिप्राप्तम्