यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूल्¦ r. 1st cl. (शूलति)
1. To disorder, to distemper or disease.
2. To make a loud noise.
3. To impale, to transfix.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूल् [śūl], 1 P. (शूलति)

To be ill.

To make a loud noise.

To make ill, disorder.

To pierce, impale.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शूल् (rather Nom. fr. next) cl.1 P. शूलति, to hurt , cause pain( Dha1tup. xv , 19 ) , (only occurring in A1. शूलतेand cl.4 P. A1. शूल्यति, तेCar. ; accord. to Dha1tup. also संघोषे, or संघाते, " to sound " or " to collect ").

"https://sa.wiktionary.org/w/index.php?title=शूल्&oldid=505007" इत्यस्माद् प्रतिप्राप्तम्