यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृतातङ्क्य/ शृता mfn. to be curdled or coagulated in boiled milk TS. A1pS3r.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शृतातङ्क्य न.
गरम दुग्ध के संघनन (जमाने) से प्राप्त दही, जिसका प्रयोग ‘आदित्यग्रह’, तृतीय उपसद् एवं तृतीय सवन में होता है, बौ.श्रौ.सू. 6.34; आप.श्रौ.सू. 11.21.8, 13.9.6।

"https://sa.wiktionary.org/w/index.php?title=शृतातङ्क्य&oldid=480546" इत्यस्माद् प्रतिप्राप्तम्