यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शॄ, गि हिंसने । इति कविकल्पद्रुमः ॥ क्र्या०- पर०-सक०-सेट् ।) गि, शृणाति । शीर्णः शीर्णिः । इति दुर्गादासः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शॄ¦ हिंसने क्र्या॰ प्वा॰ पर॰ सेट्। शृणाति अशारीत्। शीर्णः। [Page5139-b+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शॄ¦ r. 9th cl. (शृणाति) To hurt, to wound or kill. With वि prefixed, pass. v. (विशीर्य्यते) To be injured or impaired, to waste or decay.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शॄ [ś]ॄ, 9 P. (शृणाति, शीर्ण)

To tear asunder, tear to pieces; (-डिण्डीरपिण्ड) प्रायासृग्भारघोरं पशुमिव परशुः पर्वशस्त्वां शृणातु Mv.3.32.

To hurt, injure.

To kill, destroy; वनाश्रयाः कस्य मृगाः परिग्रहाः शृणाति यस्तान् प्रसभेन तस्य ते Ki. 14.13. -Pass. (शीर्यते)

To be shattered.

To wither, decay, waste away. -With अव or वि to seize away. (-Pass.) to fade or wither; मूर्ध्नि वा सर्वलोकस्य विशीर्येत वने$थवा Bh.2.14.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शॄ cl.9 P. ( Dha1tup. xxxi , 18 ) शृणाति( pr. p. A1. शृणानRV. ; Impv. शृणAV. ; pf. शशार, 2. sg. शशरिथ, 3. pl. शशरुः, or शश्रुःGr. ; शश्रेAV. ; aor. , अशरीत्, अशरैत्AV. ; अशारीत्Gr. ; Prec. शीर्यात्ib. ; fut. शरीता, शरीष्यतिib. ; शरिष्यतेBr. ; inf. शरीतुम्Gr. ; शरीतोस्RV. ; शरितोस्AitA1r. ; ind.p. -शीर्यBr. ) , to crush , rend , break( A1. with reference to self , as " to break one's own arm ") RV. AV. Br. ; to kill (game) Kir. , xiv , 13 : Pass. शीर्यते( mc. also ति; aor. अशारि, शारि) , to be crushed or broken or rent or shattered RV. etc. ; to fall out or off MBh. Ka1v. etc. ; to be worn out , decay , wither , fade S3Br. Hariv. etc. : Caus. शारयति( aor. अशीशरत्) Gr. : Desid. शिशरीषति, शिशीर्षतिib. : Intens. शेशीर्यते, शाशर्तिib.

"https://sa.wiktionary.org/w/index.php?title=शॄ&oldid=343543" इत्यस्माद् प्रतिप्राप्तम्