यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेपः, पुं, (शी + बाहुलकात् पः ।) शेफः । इति शब्दरत्नावली ॥ (यथा, वाजसनेयसंहितायार १९ । ८८ । “वस्तिर्न शेपो हरसा तरस्वी ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेप¦ पु॰ शी--पन्।

१ शेफे शिश्ने शब्दच॰।

२ शयनकर्त्तरि त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेप¦ m. (-पः)
1. The penis.
2. A testicle. E. शी to sleep, पन् aff.: see शेफस्; also read शेपस् n. (-पः) |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेपः [śēpḥ] शेपस् [śēpas], शेपस् n., -शेफः, -फम्, -शेफस् n

The penis; बृहच्छेफाण्डपिण्डिकाः Mb.1.7.39.

A testicle.

A tail. -Comp. -स्तम्भः morbid rigidity and erection of the penis.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शेप m. (said to be fr. 1. शी, and connected with शिवand श्वि)the male organ , penis RV. AV. VS. TS.

शेप m. a tail( cf. परु-च्छेप, शु-नः-शेप) RV. [ cf. Lat. cippus.]

"https://sa.wiktionary.org/w/index.php?title=शेप&oldid=343652" इत्यस्माद् प्रतिप्राप्तम्