यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवलम्, क्ली, (शेते इति । शी + “शीङो धुग्लग्व- लञ् वालनः ।” उणा ०४ । ३८ । इति वलञ् ।) पद्मकाष्ठम् । शैवाले, पुं, । इति मेदिनी ॥ (यथा कुमारे । ५ । ९ । “न षट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ॥” विन्ध्यसमीपदक्षिणभागवर्त्तिगिरिविशेषः । यथा, रामायणे । ७ । ८८ । १३ । “शै वलस्योत्तरे पार्श्वे ददर्श सुमहत् सरः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवल पुं।

शेवालः

समानार्थक:जलनीली,शैवाल,शैवल

1।10।38।2।3

शालूकमेषां कन्दः स्याद्वारिपर्णी तु कुम्भिका। जलनीली तु शेवालं शैवलोऽथ कुमुद्वती॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, जलीयसस्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवल¦ न॰ शी--वलञ्।

१ पद्मकाष्ठे

२ शैबाले च पु॰ मेदि॰।
“वहतो बहुशैवलक्ष्मताम्” नैषधम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवल¦ m. (-लः) An aquatie plant, moss. n. (-लं) A drug, commonly termed Padma-ka4t'h. E. शी to sleep, (on the water,) वलञ् aff.; also शैवाल शेवाल, &c.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवलः [śaivalḥ], [शी-वलच् Uṇ.4.38] A kind of aquatic plant, moss; सरसिजमनुविद्धं शैवलेनापि रम्यम् Ś.1.2; न षट्पदश्रेणिभि- रेव पङ्कजं सशैवलासंगमपि प्रकाशते Ku.5.9. -लम् A kind of fragrant wood.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैवल mn. ( ifc. f( आ). See. शेवल) , Blyxa Octandra (a kind of duck-weed or green moss-like plant growing in pools and often alluded to in poetry) MBh. Hariv. Ka1v. etc.

शैवल m. N. of a mountain R.

शैवल m. of a serpent-demon Buddh.

शैवल m. ( pl. )of a people MBh. ( C. शैबाल)

शैवल n. the (fragrant) wood of Cerasus Puddum (used in medicine) L.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaivala : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (śaivalā bāhlikās tathā) 6. 10. 52.


_______________________________
*2nd word in left half of page p892_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaivala : m. (pl.): Name of a Janapada.

Listed by Saṁjaya among the northern Janapadas (also called Deśas 6. 10. 68) of Bhāratavarṣa (ata ūrdhvaṁ janapadān nibodha) 6. 10. 37, 5; (śaivalā bāhlikās tathā) 6. 10. 52.


_______________________________
*2nd word in left half of page p892_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=शैवल&oldid=505023" इत्यस्माद् प्रतिप्राप्तम्