यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैशवम्, क्ली, शिशोर्भावः । (शिशु + “इगन्ताच्च लघुपूर्व्वात् ।” ५ । १ । १३१ । इति अण ।) बाल्यम् । इत्यमरः ॥ यथा, “शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम् । वार्द्धके मुनीवृत्तीनां योगेनान्ते तनुत्यजाम् ॥” इति रघुवंशे १ सर्गः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैशव नपुं।

बाल्यत्वम्

समानार्थक:शिशुत्व,शैशव,बाल्य

2।6।40।1।2

शिशुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे। स्यात्स्थाविरं तु वृद्धत्वं वृद्धसंघेऽपि वार्धकम्.।

वैशिष्ट्य : बालः

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैशव¦ न॰ शिशोर्भावः अण्। शिशुकाले अवस्थाभेदे अमरः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैशव¦ n. (-वं) Childhood, pupilage, the period under sixteen. E. शिशु a child, अण् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैशवम् [śaiśavam], [शिशोर्भावः अण्] Childhood, infancy (period under sixteen); शैशवात् प्रभृति पोषितां प्रियाम् U.1.45; शैश- वे$भ्यस्तविद्यानाम् R.1.8.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैशव mfn. (fr. शिशु)childish Viddh.

शैशव m. a patr. , Prav.

शैशव m. ( pl. )N. of a people MBh.

शैशव n. childhood , infancy , pupilage , the period under age( i.e. under sixteen) Mn. MBh. etc.

शैशव n. childishness , stupidity Prasannar.

शैशव n. N. of various सामन्s A1rshBr.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚAIŚAVA : A land famous in the Purāṇas. The Kṣatriya Kings of this country brought presents for Yudhiṣṭhira's Rājasūya. (M.B. Sabhā Parva, Chapter 52, Verse 18).


_______________________________
*7th word in left half of page 667 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शैशव न.
एक साम का नाम, पञ्च.ब्रा. 13.3.23 सा.वे. 1.462 पर।

"https://sa.wiktionary.org/w/index.php?title=शैशव&oldid=480549" इत्यस्माद् प्रतिप्राप्तम्