यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शो, य निशाने । इति कविकल्पद्रुमः ॥ (दिवा०- पर०-सक०-अनिट् ।) निशानमिहाल्पीकर- णम् । य, श्यति शत्तुं शूरः । इति दुर्गादासः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शो¦ r. 4th cl. (श्यति)
1. To reduce or make small, to pare.
2. To whet or sharpen.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शो [śō], 4 P. (श्यति, शात or शित, pass. शायते; Caus. शाययति; desid. शिशासति)

To sharpen, whet.

To make thin, attenuate.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शो ( cf. 1. शि) cl.3 P. A1. शिशाति, शिशीते(accord to Dha1tup. xxvi , 36 also cl.4 P. श्यतिcf. नि-शो; pf. शशौGr. ; p. शशानAV. ; aor. अशीतcf. सं-शो; अशात्or अशासीत्Gr. ; Prec. शायात्ib. ; fut. शाता, शाश्यतिib. ; ind. शायAV. ) , to whet , sharpen( A1. " one's own " weapons or horns) RV. AV. Hariv. : Pass. शायतेGr. : Caus. शाययतिib. ; Desid. शिशासतिib. : Intens. शाशायते, शशेति, शाशातिib. [? cf. Gk. ? etc. ]

"https://sa.wiktionary.org/w/index.php?title=शो&oldid=345817" इत्यस्माद् प्रतिप्राप्तम्