यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोध¦ m. (-धः)
1. Purification.
2. Correction.
3. Retalition.
4. Acquittance.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोधः [śōdhḥ], [शुध्-घञ्]

Purification.

Correction, rectification.

Acquittance, paying off (as of debts).

Retaliation, requital.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शोध etc. See. p. 1091 , col. 3.

शोध m. purification , cleansing Vop.

शोध m. correction , setting right MW.

शोध m. payment ib.

शोध m. retaliation ib.

"https://sa.wiktionary.org/w/index.php?title=शोध&oldid=346753" इत्यस्माद् प्रतिप्राप्तम्