यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौर्य नपुं।

सामर्थ्यम्

समानार्थक:द्रविण,तरस्,सहस्,बल,शौर्य,स्थामन्,शुष्म,शक्ति,पराक्रम,प्राण

2।8।102।1।5

द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च। शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौर्यम् [śauryam], [शूरस्य भावः ष्यञ्]

Prowess, heroism, valour; शौर्ये वैरिणि वज्रमाशु निपतत्वर्थो$स्तु नः केवलम् Bh.2.39; नये च शौर्ये च वसन्ति संपदः Subhāṣ.

Strength, power, might.

Representation of war and supernatural events on the stage; cf. आरभटी. -Comp. -करणम् prowess. -कर्मन् heroic deed; शौर्यकर्मापदेशैश्च कुर्युस्तेषां समागमम् Ms.9.268.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शौर्य n. heroism , valour , prowess , might S3Br. etc.

शौर्य n. the heroic branch of dramatic art(= आरभटी) W.

शौर्य n. N. of a village Pat. on Pa1n2. 2-4 , 7 Va1rtt. 2.

"https://sa.wiktionary.org/w/index.php?title=शौर्य&oldid=505037" इत्यस्माद् प्रतिप्राप्तम्