यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्यावः, पुं, (श्यै + बाहुलकात् वः ।) कपिशः । इत्यमरः ॥ स तु कृष्णपीतमिश्रवर्णः । इति भरतः ॥ तद्युक्ते, त्रि ॥ (यथा बृहत्संहि- तायाम् । ४ । २९ । “श्यावतनुः स्फुटितः स्फुरणो वा क्षुत्समरामयचौरभयाय ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्याव पुं।

कृष्णपीतवर्णः

समानार्थक:श्याव,कपिश

1।5।16।1।1

श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते। कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ॥

पदार्थ-विभागः : , गुणः, रूपम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्याव¦ पु॰ श्यै--वन्।

१ कृष्णपीतमिश्रवर्णे

२ तद्वति त्रि॰ अमरः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्याव¦ mfn. (-वः-वा-वं) Of a brown colour. m. (-वः) Brown, (the colour.) E. श्यै to go, वन् aff., deriv. irr.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्याव [śyāva], a. (-वा or -वी f.) [श्वै-वन् Uṇ.1.141]

Dark-brown, dark, dusky; कृष्णश्यावच्छविच्छायः षण्मासान् मृत्यु- लक्षणम् Mb.12.317.13.

Bay, brown. -वः The brown colour. -वा Night. -Comp. -तैलः the mango tree. -दत्, -दन्त, -दन्तक a. brown-toothed; तथा सूर्याभि- निर्मुक्तः कुनखी श्यावदन्नपि Mb.12.34.3; प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः Ms.3.153.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्याव mf( आ)n. (connected with श्याम)dark-brown , brown , dark-coloured , dark RV. AV. Br. etc.

श्याव mf( आ)n. drawn by brown or bay horses (said of chariots , Ved. ) MW.

श्याव mf( आ)n. pungent and sweet and sour L.

श्याव m. a brown horse RV.

श्याव m. brown (the colour) W.

श्याव m. a partic. disease of the outer ear Sus3r.

श्याव m. pungent and sweet and sour taste L.

श्याव m. N. of a man RV.

श्याव m. pl. the horses of the Sun Naigh.

श्याव m. N. of a man RV.

श्याव See. above.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Śyāva is the name of a protégé of the Aśvins in the Rigveda.[१] He may be identical with Hiraṇyahasta.

2. Śyāva is mentioned in the Rigveda[२] as a generous donor on the Suvāstu river.

3. Śyāva in one passage of the Rigveda (v. 61, 9) seems clearly, as Sāyaṇa thinks, to denote Śyāvāśva.
==Foot Notes==

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्याव वि.
बभ्रु, भूरा (‘अश्वं श्यावम् आलभ्य’; भूरे वर्ण के अश्व को छूकर), मा.श्रौ.सू. 6.1.8.16।

  1. i. 117, 24;
    x. 65, 2. Cf. Ludwig, Translation of the Rigveda, 3, 150;
    Macdonell, Vedic Mythology, p. 32.
  2. viii. 19, 37. Cf. Ludwig, Translation of the Rigveda, 3, 161.
"https://sa.wiktionary.org/w/index.php?title=श्याव&oldid=505047" इत्यस्माद् प्रतिप्राप्तम्