यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रम्भ्(उ)श्रम्भु¦ r. 1st cl. (श्रम्भते) To be careless or inattentive, to err, to neglect, to mistake. With वि, To confide in, to put faith in.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रम्भ् [śrambh], 1 Ā. (श्रम्भते, श्रब्ध)

To be careless or inattentive, be negligent.

To err.

To trust, confide.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रम्भ् (also written स्रम्भ्; generally found with the prefix वि; See. वि-श्रम्भ्, and See. also नि-शृम्भ, प्र-श्रब्धि) cl.1 A1. श्रम्भते( Gr. also pf. शश्रम्भेfut. श्रम्भिताetc. ) , to be careless or negligent Dha1tup. x , 33 ; to trust , confide , xviii , 18.

"https://sa.wiktionary.org/w/index.php?title=श्रम्भ्&oldid=350370" इत्यस्माद् प्रतिप्राप्तम्