यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रविष्ठा, स्त्री, (श्रवणमिति श्रवः । सोऽस्या अस्तीति । मतुप् । अतिशयेन श्रववती । अति- शयने तमबिष्ठनौ इति इष्ठन् । विन्मतुपोर्लुगिति मतुपो लुक् ।) धनिष्ठानक्षत्रम् । इत्यमरः ॥ (यथा, वामनपुराणे ७७ अध्याये । “श्रविष्ठायां तथा पृष्ठं शालिभक्तञ्च दोहदे । पुष्ये मुखं पूजयेत दोहदे घृतपायसम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रविष्ठा स्त्री।

धनिष्ठा-नक्षत्रम्

समानार्थक:श्रविष्ठा,धनिष्ठा

1।3।22।1।6

राधा विशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया। समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदा स्त्रियः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, नक्षत्रम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रविष्ठा¦ स्त्री श्रूयते श्रु--अप् श्रवः प्रसिद्धिरस्त्यस्याः मतुप्ङीप् अतिशयेन श्रववती इष्टन् मतुपो लुक्।

१ धनिष्ठा-नक्षत्रे अमरः

२ श्रवणनक्षत्रे च।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रविष्ठा [śraviṣṭhā], N. of a lunar asterism, also called Dhaniṣthā.

The asterism called श्रवणा. -Comp. -जः, -भूः the planet Mercury. -रमणः the moon.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रविष्ठा f. See. below.

श्रविष्ठा f. pl. (in later language also sg. and du. )N. of the 24th (or 21st or 22nd) नक्षत्र(also called धनिष्ठाand regarded as having the shape of a drum) AV. TS. TBr. Su1ryas.

श्रविष्ठा f. of a daughter of चित्रकHariv.

श्रविष्ठा f. of a -ddaughter of राजा-धिदेवib.

श्रविष्ठा f. of a -ddaughter of पैप्पलादिib.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of Citraka. Br. III. ७१. ११५; वा. ९६. ११४.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śraviṣṭhā  : f.: Name of a constellation.

According to Brahmadeva the constellations began with Śraviṣṭhā (śraviṣṭhādīni ṛkṣāṇi) 14. 44. 2 (v. l. śravaṇādīni, see Śravaṇa above, section


A. ).


_______________________________
*1st word in right half of page p273_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śraviṣṭhā  : f.: Name of a constellation.

According to Brahmadeva the constellations began with Śraviṣṭhā (śraviṣṭhādīni ṛkṣāṇi) 14. 44. 2 (v. l. śravaṇādīni, see Śravaṇa above, section


A. ).


_______________________________
*1st word in right half of page p273_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=श्रविष्ठा&oldid=446740" इत्यस्माद् प्रतिप्राप्तम्