यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीरामः, पुं, (श्रीयुतो रामः ।) रामचन्द्रः । इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीराम¦ पु॰ श्रीशब्दयुक्तो रामः। दशरथात्मजे भगदव-तारभेदे शब्दच॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीराम¦ m. (-मः) RA4MACHANDRA. E. श्री celebrated, and राम Ra4ma.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीराम/ श्री--राम m. the divine रामi.e. राम-चन्द्र(whose name in this form is used as a salutation by those who worship विष्णुin this अवतार) W.

श्रीराम/ श्री--राम m. N. of an author Cat.

"https://sa.wiktionary.org/w/index.php?title=श्रीराम&oldid=505072" इत्यस्माद् प्रतिप्राप्तम्