यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीवत्सः, पुं, (श्रीयुक्तं वत्सं वक्षो यस्य ।) विष्णुः । विष्णुचिह्नविशेषः । स तु वक्षस्यशुक्लवर्ण- दक्षिणावर्त्तलोमावली । (यथा, रघुः । १० । १० । “प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् । कौस्तुभाख्यमपांसारं बिभाणं बृहतोरसा ॥”) अर्हतां ध्वजः । इति हेमचन्द्रः ॥ सुरुङ्गाभेदः । इति त्रिकाण्डशेषः ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीवत्स पुं।

विष्णुलाञ्छनम्

समानार्थक:श्रीवत्स

1।1।28।3।3

शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम्. कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः। चापः शार्ङ्गंमुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम्. अश्वाश्च शैव्यसुग्रीवमेघपुष्पबलाहकाः। सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः॥

वैशिष्ट्य : विष्णुः

पदार्थ-विभागः : चिह्नम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीवत्स¦ पु॰ वदति महत्त्वं वद--स श्रीयुक्तो वत्सः।

१ व-क्षस्थे महत्त्वलक्षणश्वेतरोमावर्त्तविशेषे। स अस्त्यस्यअच्।

२ विष्णौ हेमच॰।

३ सुरङ्गाभेदे त्रिका॰{??}।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीवत्स¦ m. (-त्सः)
1. VISHN4U.
2. A particular mark, usually said to be a curl of hair, on the breast of VISHN4U or KRISHN4A.
3. A hole in a wall made for felonious purposes.
4. The emblem of the tenth Jina, or the mark above ascribed to VISHN4U or KRISHN4A. E. श्री LAKSHMI4, and वत्स dear to.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रीवत्स/ श्री--वत्स m. " favourite of श्री" N. of विष्णुL.

श्रीवत्स/ श्री--वत्स m. a partic. mark or curl of hair on the breast of विष्णुor कृष्ण(and of other divine beings ; said to be white and represented in pictures by a symbol resembling a cruciform flower) MBh. Ka1v. etc.

श्रीवत्स/ श्री--वत्स m. the emblem of the tenth जिन(or विष्णु's mark so used) L.

श्रीवत्स/ श्री--वत्स m. a hole of a partic. form made through a wall by a housebreaker L.

श्रीवत्स/ श्री--वत्स m. (in astron. ) one of the lunar asterisms Col.

श्रीवत्स/ श्री--वत्स m. N. of the eighth योगMW.

श्रीवत्स/ श्री--वत्स m. N. of various authors (also with आचार्यand शर्मन्) Cat.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the jewel of कृष्ण; फलकम्:F1: वा. ९६. २०४.फलकम्:/F of पौण्डरीक Va1sudeva. फलकम्:F2: Vi. V. ३४. १७.फलकम्:/F

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚRĪVATSA : A mole on Mahāviṣṇu's chest. (For more details see under Bhṛgu).


_______________________________
*3rd word in left half of page 738 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=श्रीवत्स&oldid=439141" इत्यस्माद् प्रतिप्राप्तम्