यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रूयमाण¦ mfn. (-णः-णा-णं) Hearing, being hearing. E. श्रु to hear, pass. v., शानच् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रूयमाण mfn. ( Pass. pr. p. of 1. श्रु)being heard , heard(723663 -त्वn. ) Veda7ntas.

"https://sa.wiktionary.org/w/index.php?title=श्रूयमाण&oldid=355372" इत्यस्माद् प्रतिप्राप्तम्