यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रौत्रम्, क्ली, श्रोत्रमेव । प्रज्ञादित्वादण् ।) कर्णः । (श्रोत्रियस्य भावः कर्म्म वा । “हायनान्तयुवा- दिभ्योऽण् ।” ५ । १ । १३० । इत्यण् । “श्रोत्रि- यस्य यलोपश्च वाच्यः ।” इति यलोपः ।) श्रोत्रियकर्म्म । तत्पर्य्यायः । श्रौत्रियता २ । इति शब्दरत्नावली ॥ (श्रोत्रस्य भावः कर्म्म वा । अण् ।) श्रोत्रकर्म्म च ॥ (श्रोत्राणां समूहः “भिक्षादिभ्योऽण् ।” ४ । २ । ३८ । इति अण् ॥)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रौत्र¦ न॰ श्रोत्र--स्वार्थे अण्।

१ कर्णे। श्रोत्रियस्य भावः कर्मवा अण् यलोपः। वैदिकस्य भावे
“श्रौत्रार्हन्तीचणै-र्गुण्यैः” सिद्धान्तकौ॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रौत्र¦ n. (-त्रं)
1. Conversancy with Ve4das.
2. The ear. E. श्रोत्र the ear, or श्रोत्रिय a Bra4hmana studied in scripture, अण् aff.; in the second case the last syllable rejected as well as the pen. vowel.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रौत्रम् [śrautram], [श्रोत्र-स्वार्थे अण्]

The ear.

Proficiency in the Vedas. -a. Relating to the ear; यश्चायमध्यात्मं श्रौत्रः प्रातिश्रुत्करतेजोमयो$मृतमयः पुरुषः Bṛi. Up.2.5.6.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रौत्र mf( ई)n. (fr. श्रोत्र)relating to the ear VS. S3Br.

श्रौत्र n. the ear(= श्रोत्र) g. प्रज्ञा-दि

श्रौत्र n. a multitude of ears g. भिक्षा-दि

श्रौत्र n. (fr. श्रोत्रिय)=next g. युवा-दि.

"https://sa.wiktionary.org/w/index.php?title=श्रौत्र&oldid=356471" इत्यस्माद् प्रतिप्राप्तम्